कश्यः

सुधाव्याख्या

- कश्यते । अनेन वा । ‘कश शब्दे’ () बाहुलकाद्यः । ‘मद्याश्वमध्ययोः कश्यम्' इति रन्तिदेवः । ‘कश्यस्त्रिषु कशार्हे स्यात्क्लीबं मद्याश्वमद्ययोः' इति विश्वः (मेदिनी) ॥