टङ्कः

सुधाव्याख्या

- टेति । टङ्कयति । ‘टकि बन्धने’ चुरादिः । अच् (३.१.१३४) । ‘टम्' इति शब्दं कायति वा । ‘कै शब्दे' (भ्वा० प० अ०) । ‘आतोऽनुप-' (३.२.३) इति कः । ‘सुपि-' (३.२.४) इति वा ॥