वृक्षादनी

सुधाव्याख्या

- व्रिति । वृक्षमत्ति । ‘अद भक्षणे' (अ० प० अ०) । ‘कृत्यल्युटः-' (३.३.११३) इति ल्युट् ॥


प्रक्रिया

धातुः -


अदँ भक्षणे
अद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वृक्ष + अम् + अद् + ल्युट् - कृत्यल्युटो बहुलम् 3.3.113
वृक्ष + अद् + ल्युट् - सुपो धातुप्रातिपदिकयोः 2.4.71
वृक्ष + अद् + यु - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वृक्ष + अद् + अन - युवोरनाकौ 7.1.1
वृक्षाद् + अन - अकः सवर्णे दीर्घः 6.1.101
वृक्षादन + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
वृक्षादन + ई - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वृक्षादन् + ई - यस्येति च 6.4.148
वृक्षादनी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
वृक्षादनी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वृक्षादनी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68