आस्फोटनी

सुधाव्याख्या

- आस्फविति । आस्फोट्यतेऽनया । ‘स्फुट भेदने’ चुरादिः । करणे ल्युट् (३.३.११७) । ललन्ती स्फोटयतीति ‘लास्फोटनी’ । पृषोदरादिः (६.३.१०९) इति मुकुटः ॥


प्रक्रिया

धातुः -


स्फुटँ भेदने
स्फुट् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आ + स्फुट् + णिच् - सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् 3.1.25
आ + स्फुट् + इ - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आ + स्फुट् + इ + ल्युट् - करणाधिकरणयोश्च 3.3.117
आ + स्फुट् + ल्युट् - णेरनिटि 6.4.51
आ + स्फोट् + ल्युट् - पुगन्तलघूपधस्य च 7.3.86
आ + स्फोट् + यु - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आ + स्फोट् + अन - युवोरनाकौ 7.1.1
आस्फोटन + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
आस्फोटन + ई - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आस्फोटन् + ई - यस्येति च 6.4.148
आस्फोटनी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
आस्फोटनी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आस्फोटनी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68