मलिम्लुचः

सुधाव्याख्या

- मत्यते । ‘मल धारणे' (भ्वा० आ० से०) । इन् (उ० ४.११८) । मलिं धृतं म्लोचति ‘म्लुच स्तेये' (भ्वा० प० से०) । मूलविभुजादिकः (वा० ३.२.५) । ‘मलिम्लुचो मांसभेदे चौरज्वलनयोः पुमान्' इति विश्वः (मेदिनी) ॥


प्रक्रिया