प्रतिरोधी

सुधाव्याख्या

- प्रतिरोद्धं शीलमस्य । ‘रुधिर् आवरणे' (रु० उ० अ०) । ‘सुपि-' (३.२.७८) इति णिनिः ॥


प्रक्रिया

धातुः -


रुधिर् आवरणे
रुध् – इर इत्संज्ञा वाच्या ।
प्रति + रुध् + णिनि - सुप्यजातौ णिनिस्ताच्छिल्ये 3.2.78
प्रति + रुध् + इन् - चुटू 1.3.7, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रति + रोधिन् - पुगन्तलघूपधस्य च 7.3.86
प्रतिरोधिन् (सु) - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
प्रतिरोधीन् - सर्वनामस्थाने चासम्बुद्धौ 6.4.8
प्रतिरोधी - नलोपः प्रातिपदिकान्तस्य 8.2.7