मन्दः

सुधाव्याख्या

- मेति । मन्दते स्वपिति । ‘मदि स्तुत्यादौ’ (भ्वा० आ० से०) । अच् (३.१.१३४) । ‘मन्दोऽतीक्ष्णे च मूखें च स्वैरे चाभाग्यरोगिणोः । अल्पे च त्रिषु पुंसि स्याद्धस्तिजात्यन्तरे शनौ’ इति विश्वः (मेदिनी) ॥