वेणुध्माः

सुधाव्याख्या

- वयिति । वेणुं धमन्ति । ‘ध्मा शब्दादौ’ (भ्वा० प० से०) । ‘आतोऽनुप-' (३.२.३) इति कः ॥


प्रक्रिया

धातुः -


ध्मा शब्दादौ
वेणु + अम् + ध्मा + क - आतोऽनुपसर्गे कः 3.2.3
वेणु + ध्मा + क - सुपो धातुप्रातिपदिकयोः 2.4.71
वेणु + ध्मा + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
वेणु + ध्म् + अ - आतो लोप इटि च 6.4.64
वेणुध्माः