पाणिवादाः

सुधाव्याख्या

- पेति । पाणिं वादयन्ति । ‘वदेः' (भ्वा० प० से०) । ण्यन्तादण् । (३.२.१) ॥


प्रक्रिया

धातुः -


वदँ व्यक्तयां वाचि
वद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पाणि + अम् + वद् + णिच् - हेतुमति च 3.1.26
पाणि + वद् + णिच् - सुपो धातुप्रातिपदिकयोः 2.4.71
पाणि + वद् + इ - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पाणि + वद् + इ + अण् - कर्मण्यण् 3.2.1
पाणि + वद् + अण् - णेरनिटि 6.4.51
पाणि + वद् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
पाणिवादाः