नटाः

सुधाव्याख्या

- नटति । ‘नट नृत्तौ (भ्वा० प० से०) । अच् (३.१.१३४) ॥ ‘रङ्गावतारी शैलूषो नटो भरतभारतौ' इति वाचस्पतिः ॥