कुमुद्वान्

सुधाव्याख्या

कुमुद्वानिति । कुमुदानि सन्त्यत्र ॥ (१) । कुमुदानि प्रायाण्यत्रा । एकम् कुमुदबहुलदेशे ।


प्रक्रिया

कुमुद + सु + ड्मतुप् - कुमुदनडवेतसेभ्यो ड्मतुप्‌ 4.2.87
कुमुद + ड्मतुप् - सुपो धातुप्रातिपदिकयोः 2.4.71
कुमुद + मत् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, चुटू 1.3.7, तस्य लोपः 1.3.9
कुमुद् + मत् - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
कुमुद् + वत् - झयः 8.2.10
कुमुद्वत् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कुमुद्वत् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कुमुद्वन्त् + स् - उगिदचां सर्वनामस्थानेऽधातोः 7.1.70
कुमुद्वान्त् + स् - सर्वनामस्थाने चासम्बुद्धौ 6.4.8
कुमुद्वान्त् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
कुमुद्वान् - संयोगान्तस्य लोपः 8.2.23