उपवर्तनम्

सुधाव्याख्या

उपवर्तन्तेऽत्र । ल्युट् (३.३.११४) इति मुकुटः । तन्न । घञो ल्युडपवादत्वात् । अत:-'अन्यत्रापि' (उ० २.७८) इति युच् ॥ त्रिष्विति । गोष्ठशब्दमभिव्याप्य ।


प्रक्रिया

धातुः - वृतुँ वर्तने


वृत् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उप + वृत् + युच् - बहुलमन्यत्रापि (२.७८) । उणादिसूत्रम् ।
उप + वृत् + यु - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
उप + वृत् + अन - यस्येति च 6.4.148
उप + वर्त् + अन - पुगन्तलघूपधस्य च 7.3.86
उपवर्तन + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
उपवर्तन + अम् - अतोऽम् 7.1.24
उपवर्तन - अमि पूर्वः 6.1.107