नीवृत्

सुधाव्याख्या

नीवृदिति । नियतो वर्तते । अधिकरणस्य कर्तृत्वविवक्षात्र । ‘वृतु वर्तने’ (भ्वा० आ० से०) । क्विप् (३.२.१७८) । नहिवृति-’ (६.३.११६) इति दीर्घः । यत्तु-नियमेनाववश्यतया, नियतं वा वर्तन्ते वसन्ति जना अत्र’ इति पुंसि बाहुलकात् सम्पदादित्वात् (वा० ३.३.१०८), अन्येभ्योऽपि दृश्यते’ (३.२.१७८) इति, वा अधिकरणे क्विप् इति मुकुटः । तन्न । बाहुलकस्यागतिकगतित्वात् ॥