विषम्

सुधाव्याख्या

वेवेष्टि कायम् । विष्लृ व्याप्तौ (जु० उ० अ०) । ‘विष विप्रयोगे' (क्र्या० प० से०) वा । इगुपध-(३.१.१३५) इति कः । गरले विषमम्भसि च, स्त्रियामतिविषायाम्' इत्यूष्माविवेकान्मूर्धन्यान्तम् । पुंसि क्लीबे च' इति विषेणापि संबध्यते इति केचित् ।