स्फटा

सुधाव्याख्या

स्फटायामिति । स्फटति । ‘स्फट विकसने’ (चु० प० से०) चौरादिकः । णिजभावे पचाद्यच् (३.१.१३४) । 'फटा' इति क्वचित्पाठः । पृषोदरादिः (६.३.१०९) । 'फटा तु कितके फणे')