चक्षुःश्रवाः

सुधाव्याख्या

चक्षुः श्रवः कर्णोऽस्य । सान्तः । अत एव ‘गोकर्णः’ अपि । (‘गोकर्णः प्रमथान्तरे । अङ्गुष्ठानामिकोन्माने मृगेऽश्वतरसर्पयोः’) ।