अन्धतमसम्

सुधाव्याख्या

ध्वान्त इति । अन्धयति । अन्धं च तत्तमश्च । `अवसमन्धेभ्यस्तमसः (५.४.७९) इत्यच् । (१) क्षीण इति । क्षीणे तु ध्वान्ते । अव हीनं तमः अच् (५.४.७९)।