छिद्रम्

सुधाव्याख्या

छिद्यते । छिद्र भेदने (चु० उ० से०) । घञ् (३.३.१८) । यद्वा छिद्यते ‘छिदिर् द्वैधीकरणे' (रु० उ० अ०) ‘स्फायि-’ (उ० २.१३) इति रक्। छिद्रं विवररन्द्रवत् । गर्ते दोषे’ इति हैमः ।