दुन्दुभिः

सुधाव्याख्या

‘दुन्दु' इति शब्देन भाति । बाहुलकात्किः । यद्वा द्यामुभति शब्देन । 'उभ पूरणे’ (तु० प० से०) । पृषोदरादिः (६.३.१०९) । यत्त्वौणादिक ई: इति कौमुदी । तन्न । आतो लोपस्याप्रसङ्गात् । ('दुन्दुभिस्तु भेर्यां दितिसुते विषे । अक्षबिन्दुत्रिकद्वन्द्वे')