उग्रम्

सुधाव्याख्या

‘उच समवाये’ (दि० प० से०) । 'ऋजेन्द्र (उ० २.२८) इति रन् । ‘उग्रः शूद्रासुते क्षत्राद्रुदे पुंसि, त्रिषूत्कटे । स्त्री वचाक्षुदयोः ।


प्रक्रिया

धातुः - उचँ समवाये


उच् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उच् + रन् - ऋज्रेन्द्राग्रवज्रविप्रकुव्रचुव्रक्षुरखुरभद्रोग्रभेरभेलशुक्रशुक्लगौरवम्रेरामालाः (२.२८) । उणादिसूत्रम् ।
उच् + र - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
उक् + र - चोः कुः 8.2.30
उग् + र - झलां जशोऽन्ते 8.2.39
उग्र + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
उग्र + अम् - अतोऽम् 7.1.24
उग्रम् - अमि पूर्वः 6.1.107