दारुणम्

सुधाव्याख्या

दारयति चित्तम् । ‘दॄ भये’ (भ्वा० प० से०) । ‘कॄविदारिभ्य उनन्’ (उ० ३.५३) । दारुणो रसभेदे ना त्रिषु तु स्याद्भयावहे इति विश्वमेदिन्यौ ।