भट्टिनी

सुधाव्याख्या

इतरास्विति । भटेः (भ्वा० प० से०) । तनि (बाहुलकात्) भट्टः । सोऽस्त्यस्याः पतित्वेन । भट्टिनी । इनिः (५.२.११५) ‘भट्टिनी द्विजभार्यायां नाट्योक्त्या राजयोषिति' । एकम् ‘इतरराज्ञ्या:’ । अत्र विशेषः शब्दार्णवे-‘गणिकानुचरैरज्जुकेति नाम्ना नृपेण सा । युवराजस्तु सर्वेण कुमारो भर्तृदारकः ॥ भट्टारको वा देवो वा वाच्यो भृत्यजनेन सः । ब्राह्मणेन तु नाम्नैव राजन्नित्यृषिभिः स च ॥ वयस्य राजन्निति वा विदूषक इमं वदेत् । अभिषिक्ता तु राज्ञासौ देवीत्यन्या तु भोगिनी । भट्टिनीत्यपरैरन्या नीचैर्गोस्वामिनीति सा इति ॥