नाम

सुधाव्याख्या

म्नायते । ‘म्ना अभ्यासे (भ्वा० प० से०) । यद्वा नम्यतेऽभिधीयतेऽर्थोऽनेन । ‘णम प्रह्वत्वे शब्दे च (भ्वा० प० अ०) । 'नामन्सीमन्-’ (उ० ४.१५१) इति निपातितः । ‘भागरूपनामभ्यो धेय:’ (वा० ५.४.३५) इति स्वार्थे वा धेयः ।