त्रयी

सुधाव्याख्या

इति एते त्रयो वेदास्त्रयी । त्रयोऽवयवा यस्याः सा संहतिः । त्रिशब्दात् ‘संख्याया अवयवे तयप्' (५.२.४२) । द्वित्रिभ्यां तयस्य-' (५.२.४३) इत्ययच् । टिड्ढा-'(५.१.१५) इति डीप् । ‘त्रयी त्रिवेद्यां त्रितये पुरंध्र्यां सुमतावपि इति हैम: ॥