श्रुतिः

सुधाव्याख्या

श्रूयते। 'श्रु श्रवणे’ (भ्वा० प० अ०) । कर्मणि क्तिन् (३.३.९४) । 'श्रूयते धर्मोऽनया’ इति वा । 'श्रूयजीषिस्तुभ्यः करणे’ (वा० ३.३.९४) इति क्तिन् । 'श्रुतिः श्रोत्रे च तत्कर्मण्याम्नायवार्तयोः । स्त्रियाम् ।।