सङ्कुलम्

सुधाव्याख्या

अथेति । संकुलति । ’कुल संस्त्याने’ (भ्वा० प० से०) । कः (३.१.१३५) । ‘संकुलं त्रिषु विस्पष्टवाचि व्याप्ते' ॥