निर्वाम्

सुधाव्याख्या

निर्वान्त्यत्र । भावे वा । क्तोऽधिकरणे च (३.४.७६) इति ‘नपुंसके भावे-’ (३.३.११४) इति वा क्तः । ‘निर्वाणोऽवाते' (८.२.५०) इति निष्ठानत्वम् । यद्वा अधिकरणे भावे वा ल्युट् । बन्धात्रिर्गमनमित्यर्थः । ‘निर्वाणं मोक्षनिर्वृत्योर्विधाने करिमज्जने’ इति हैमः ।