श्वेतः

सुधाव्याख्या

'ञिश्विता वर्णे’ (भ्वा० आ० से०) भ्वादिः । श्वेतम् । घञ् (३.३.१८) । ‘श्वेतो द्वीपाद्रिभेदयोः । श्वेता वराटिकाकाष्ठपाटलाशङ्किनीषु च । क्लीबं रूप्ये (ऽन्य वच्छुक्ले)