विस्रम्

सुधाव्याख्या

वियति । ‘विस प्रेरणे’ (दि० प० से०) । 'स्फायि-(उ० २.१३) इति बाहुलकाद्रक् । विस उत्सर्गे इति तु भट्टः । ‘विस्त्रंसते’ इति वा । अन्येभ्योऽपि-'(वा० ३.२.१०१) इति डः । बवयोरभेदः ।


प्रक्रिया

धातुः - विसँ प्रेरणे


विस् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विस् + रक् - स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपितृपिदृपिवन्द्युन्दिश्वितिवृत्यजिनीपदिमदि-मुदिखिदिछिदिभिदिमन्दिचन्दिदहिदसिदम्भिवसिवाशिशीङ्हसिसिधिशुभिभ्यो रक्
विस् + र - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
विस्र + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
विस्र + अम् - अतोऽम् 7.1.24
विस्रम् - अमि पूर्वः 6.1.107