घ्राणतर्पणः

सुधाव्याख्या

घ्राणं तर्पयति । नन्द्यादिल्युः (३.१.१३४)


प्रक्रिया

धातुः - तृपँ तृप्तौ


तृप् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
घ्राण + अम् + तृप् + ल्यु - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
घ्राण + तृप् + ल्यु - सुपो धातुप्रातिपदिकयोः 2.4.71
घ्राण + तृप् + यु - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
घ्राण + तृप् + अन - युवोरनाकौ 7.1.1
घ्राण + तर्पन - पुगन्तलघूपधस्य च 7.3.86
घ्राणतर्पण - अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2
घ्राणतर्पण + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
घ्राणतर्पण + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
घ्राणतर्पण + रु - ससजुषो रुः 8.2.66
घ्राणतर्पण + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
घ्राणतर्पणः - खरवसानयोर्विसर्जनीयः 8.3.15