उपरागः

सुधाव्याख्या

उपराग इति । उपरज्यतेऽनेना । ‘रञ्ज रागे’ (भ्वा० उ० अ०) । ‘हलश्च’ (३.३.१३१) इति घञ् । घञि च भावकरणयोः (६.४.२७) इति नलोपः भावे वा घञ् । (३.३.१८) । (उपरागस्तु पुंसि स्याद्राहुग्रासेऽर्कचन्द्रयोः । दुर्नये ग्रहकल्लोले व्यसनेऽपि निगद्यते ।