रजनी

सुधाव्याख्या

रजन्त्यनुरक्ता भवन्ति रागिणोऽस्याम् । क्षिपेः किच्च' (उ० २.१०७) इति चकारादनिः । कित्वान्नलोपः (६.४.२४) । ङीष् (ग० ४.१.४५) । 'रजनी नीलिनीरात्रिहरिद्राजतुकासु च' । ङीषभावे रजनिरपि ।