निशा

सुधाव्याख्या

नितरां श्यति तनूकरोति व्यापारान् । ’शो तनूकरणे’ (दि० प० से०) । ‘आतश्चोपसर्गे’ (३.१.१३६) इति कः । निशा दारुहरिद्रायां स्यात्त्रियामाहरिद्रयोः' इति विश्वः । निशीथिनी निशा निट् च श्यामा तुङ्गी तमा तमी’ इति नामनिधानात् 'निट्' पृषोदरादित्वात् (६.३.१०९) शान्तापि ॥