शस्तम्

सुधाव्याख्या

‘शंसु स्तुतौ’ (भ्वा० प० से०) । शस्यते स्म । क्तः (३.२.१०२) । शस्यते । भावे क्तः (३.३.११४) इति मुकुटः । शस्तं क्षेमे प्रशस्ते च ।