निदाघः

सुधाव्याख्या

नितरां दह्यतेऽत्र । ‘दह भस्मीकरणे’ (भ्वा० प० अ०) । 'हलश्च (३.३.१२१) इति घञ् । न्यङ्क्वादित्वात् (७.३.५३) कुत्वम् । निदाघो ग्रीष्मकाले स्यादुष्णस्वेदा म्बुनोरपि' ।