सहाः

सुधाव्याख्या

सहते । ‘षह मर्षणे’ (भ्वा० उ० अ०) । असुन् (उ० ४.१८९) । सान्तः । (सहो बले ज्योतिषि च सहा हेमन्तमार्गयोः) । पचाद्यजन्तोऽपि । ‘मार्गे सहः सहा:’ इति शब्दार्णवः ।