मण्डलम्

सुधाव्याख्या

मण्डयति । ‘मडि भूषायाम्’ (चु० प० से०) । वृषादित्वात् (उ० १.१०६) कलच् । मण्डं भूषां लाति इति वा । (‘मण्डलं देशबिम्बयोः । भुजंगभेदे परिधौ शुनि द्वादशराजके । संघाते कुष्ठभेदे च')