पिङ्गला

सुधाव्याख्या

कपिलपिङ्गलवर्णत्वात्कपिलापिङ्गले । ('कपिला रेणुकायां च शिंशपा गोविशेषयोः । पुण्डरीककरिण्यां स्त्री वर्णभेदे त्रिलिङ्गकम् ।। नानले वासुदेवे च मुनिभेदे च कुकुरे' ('पिङ्गलो नागभिदुद्रचण्डांशुपारिपार्श्वके । निधिभेदे कपावग्नौ पुंसि स्यात्कपिलेऽन्यवत् । स्त्रियां वेश्याविशेषे च करिण्यां कुमुदस्य च । नाडीभेदे कर्णिकायाम्')