कुमुदः

सुधाव्याख्या

कुमुदं रक्तोत्पलं तत्तुल्यवर्णत्वात् । 'कुमुदं कैरवे रक्तपणे स्त्री कुम्भिकोषधौ । गम्भार्यां पुंसि दिङ्नगे नागेशाखामृगान्तरे । कौ मोदते वा । 'इगुपध-' इति कः । मुद हर्षे (भ्वा० आ० से०) । मूलविभुज-' (वा० ३.२.५) इति कः - इति मुकुटः । तन्न । अनुपयोगात् ।