विवस्वान्

सुधाव्याख्या

विविधं वस्ते आच्छादयति । 'वस आच्छादने (अ० आ० अ०) । क्विप् (३.२.७६) । विवो रश्मिः । विवोऽस्यास्ति । मतुप् (५.२.९४) । ‘तसौ मत्वर्थे (१.४.१९) इति भत्वाद्रुत्वाभावः । ('विवस्वान्विबुधे सूर्ये तन्नगर्यां विवस्वती’) ॥