अहस्करः

सुधाव्याख्या

एवं भास्करादिषु । (कस्कादित्वात् (८.३.४८) भास्कराहस्करौ–इति स्वामी) । (‘भास्करो वह्निसूर्ययोः')


प्रक्रिया

कृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9, आदिर्ञिटुडवः 1.3.5
अहन् + अम् + कृ + ट -दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दीकिम्लिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वहर्यत्तत्धनुररुष्षु 3.2.21, उपपदमतिङ् 2.2.19
अहन् + कृ + ट - सुपो धातुप्रातिपदिकयोः 2.4.71
अहन् + कृ + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
अहन् + कर् + अ - सार्वधातुकार्धधातुकयोः 7.3.84
अहरु + कर् + अ - रोऽसुपि 8.2.69
अहर् + कर् + अ - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अहः + कर् + अ - खरवसानयोर्विसर्जनीयः 8.3.15
अहस्कर - कस्कादिषु च 8.3.48
अहस्कर + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अहस्कर + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अहस्कर + रु - ससजुषो रुः 8.2.66
अहस्कर + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अहस्करः - खरवसानयोर्विसर्जनीयः 8.3.15