धिषणः

सुधाव्याख्या

प्रशस्ता धिषणास्य । अर्शआद्यच् (५.२.१२७) । यद्वा धृष्णोति । ञिधृषा प्रागल्भ्ये' (स्वा० प० से०) ‘धृषेर्धिष च- (उ० २८२) इति क्युः । (धिषणस्त्रिदशाचार्ये धिषणा तु धियां मता') ।।