सधर्मिणी

सुधाव्याख्या

समानो धर्मोऽस्त्यस्याः । इनिः (५.२.११५) । ‘समानस्य-’ (६.३.८४) इति स: ।


प्रक्रिया

समान + सु + धर्म + सु - अनेकमन्यपदार्थे 2.2.24
समानधर्म - सुपो धातुप्रातिपदिकयोः 2.4.71
समानधर्म + इनि - अत इनिठनौ 5.2.115
समानधर्म + इन् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
समानधर्म् + इन् - यस्येति च 6.4.148
सधर्मिन् - समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु 6.3.84
सधर्मिन् + ङीप् - ऋन्नेभ्यो ङीप्‌ 4.1.5
सधर्मिन् + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
सधर्मिणी - अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2
सधर्मिणी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
सधर्मिणी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सधर्मिणी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68