घनरसः

सुधाव्याख्या

घनस्य रसः । ‘पुंलिङ्गः स्याद् घनरसः सान्द्रनिर्यासनीरयोः’ इति रभसः । ‘नारं घनरस: पुमान्’ इति शब्दार्णवः । 'अप्स्वपि शंव (शम्ब) । रपिप्पल कुशकमलकाण्डविषवनपयांसि । घनरसमम्बु क्षीरं घृतममृतं जीवनं भुवनम्’ इति रत्नकोषात् क्लीबमपि ।