पुष्करम्

सुधाव्याख्या

पुष्णाति । ‘पुष पुष्टौ’ (क्र्या० प० से०) । ‘पुषः कित्' (उ० ४.४) इति करन् । पुष्करं पङ्कजे व्योम्नि पयः करिकाग्रयोः । ओषधीद्वीपविहगतीर्थराजोरगान्तरे । पुष्करं तूर्यवक्रे च काण्डे खड्गफलेऽपि च'