अन्धुः

सुधाव्याख्या

पुंसीति । अम्यते । 'अम गत्यादौ (भ्वा० प० से०) । ‘अर्जिदृशिकम्यमि-' (उ० १.२७) इति कुः धुक् च । यद्वा अन्धयति । ‘अन्ध दृष्ट्युपघाते (चु० उ० से०) । मृगय्वादित्वात् (उ० १.३७) कुः ॥