शालूरः

सुधाव्याख्या

शाडते । शाडृ गतौ (भ्वा० आ० से०) । ‘खर्जिपिञ्जादिभ्य ऊरोलचौ (उ० ४.९०) इत्यूरः । डलयोरैक्यम् । शालते वा । ‘शाल कत्थने’ (भ्वा० आ० से०) । ‘परिसरकृकलासस्वेदसालूर इत्यूष्मविवेकाद्दन्त्यादिरपि ॥