जलशुक्तिः

सुधाव्याख्या

जलजाः शुक्तयः ॥ द्वे सर्वजलशुक्तिनाम् ।


प्रक्रिया

जल + जस् + शुक्ति + जस् - शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम् (2.1.60) । उणादिसूत्रम् ।
जल + शुक्ति - सुपो धातुप्रातिपदिकयोः 2.4.71
जलशुक्ति + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
जलशुक्ति + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
जलशुक्ति + रु - ससजुषो रुः 8.2.66
जलशुक्ति + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
जलशुक्तिः - खरवसानयोर्विसर्जनीयः 8.3.15