शम्बूकः

सुधाव्याख्या

शङ्कन्ते । 'शकि शङ्कायाम्' (भ्वा० आ० से०) । कर्तरि 'अनुदात्तेतश्च हलादेः (३.२.१४९) इति युच् । ‘संज्ञायां कन्' (५.३.७५) । शङ्खस्य नखा इव (शङ्खनखाः) इति तु मुकुटः । शं खनन्ति । ‘बहुलमन्यत्रापि’ (उ० २.७८) इति युच् ॥ ल्युट् । वा स्वार्थे कन् (५.३.७५) । शङ्खनकाः) इत्यन्ये । द्वे सूक्ष्मशख़ानाम् ।