शुक्तिः

सुधाव्याख्या

शुच्यति, शोचति, शोकति, वा । 'शुच्य अभिषवे’ (भ्वा० प० से०) । ‘शुच शोके' (भ्वा० प० से०) । शुक्तिः गतौ (भ्वा० प०) वा । क्तिच् (३.३.१७४) । ‘शुक्तिः कपालशकले शङ्खे शङ्खनकेऽपि च । नख्यश्चावर्तदुर्नाममुक्तास्फोटेषु च स्त्रियाम्' ॥ (२) द्वे शुक्तिकायाः ॥